Declension table of ?prāvartaka

Deva

MasculineSingularDualPlural
Nominativeprāvartakaḥ prāvartakau prāvartakāḥ
Vocativeprāvartaka prāvartakau prāvartakāḥ
Accusativeprāvartakam prāvartakau prāvartakān
Instrumentalprāvartakena prāvartakābhyām prāvartakaiḥ prāvartakebhiḥ
Dativeprāvartakāya prāvartakābhyām prāvartakebhyaḥ
Ablativeprāvartakāt prāvartakābhyām prāvartakebhyaḥ
Genitiveprāvartakasya prāvartakayoḥ prāvartakānām
Locativeprāvartake prāvartakayoḥ prāvartakeṣu

Compound prāvartaka -

Adverb -prāvartakam -prāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria