Declension table of ?prāvarga

Deva

NeuterSingularDualPlural
Nominativeprāvargam prāvarge prāvargāṇi
Vocativeprāvarga prāvarge prāvargāṇi
Accusativeprāvargam prāvarge prāvargāṇi
Instrumentalprāvargeṇa prāvargābhyām prāvargaiḥ
Dativeprāvargāya prāvargābhyām prāvargebhyaḥ
Ablativeprāvargāt prāvargābhyām prāvargebhyaḥ
Genitiveprāvargasya prāvargayoḥ prāvargāṇām
Locativeprāvarge prāvargayoḥ prāvargeṣu

Compound prāvarga -

Adverb -prāvargam -prāvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria