Declension table of ?prāvaraka

Deva

MasculineSingularDualPlural
Nominativeprāvarakaḥ prāvarakau prāvarakāḥ
Vocativeprāvaraka prāvarakau prāvarakāḥ
Accusativeprāvarakam prāvarakau prāvarakān
Instrumentalprāvarakeṇa prāvarakābhyām prāvarakaiḥ prāvarakebhiḥ
Dativeprāvarakāya prāvarakābhyām prāvarakebhyaḥ
Ablativeprāvarakāt prāvarakābhyām prāvarakebhyaḥ
Genitiveprāvarakasya prāvarakayoḥ prāvarakāṇām
Locativeprāvarake prāvarakayoḥ prāvarakeṣu

Compound prāvaraka -

Adverb -prāvarakam -prāvarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria