Declension table of ?prāvarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeprāvarṣiṇī prāvarṣiṇyau prāvarṣiṇyaḥ
Vocativeprāvarṣiṇi prāvarṣiṇyau prāvarṣiṇyaḥ
Accusativeprāvarṣiṇīm prāvarṣiṇyau prāvarṣiṇīḥ
Instrumentalprāvarṣiṇyā prāvarṣiṇībhyām prāvarṣiṇībhiḥ
Dativeprāvarṣiṇyai prāvarṣiṇībhyām prāvarṣiṇībhyaḥ
Ablativeprāvarṣiṇyāḥ prāvarṣiṇībhyām prāvarṣiṇībhyaḥ
Genitiveprāvarṣiṇyāḥ prāvarṣiṇyoḥ prāvarṣiṇīnām
Locativeprāvarṣiṇyām prāvarṣiṇyoḥ prāvarṣiṇīṣu

Compound prāvarṣiṇi - prāvarṣiṇī -

Adverb -prāvarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria