Declension table of ?prāvahaṇi

Deva

MasculineSingularDualPlural
Nominativeprāvahaṇiḥ prāvahaṇī prāvahaṇayaḥ
Vocativeprāvahaṇe prāvahaṇī prāvahaṇayaḥ
Accusativeprāvahaṇim prāvahaṇī prāvahaṇīn
Instrumentalprāvahaṇinā prāvahaṇibhyām prāvahaṇibhiḥ
Dativeprāvahaṇaye prāvahaṇibhyām prāvahaṇibhyaḥ
Ablativeprāvahaṇeḥ prāvahaṇibhyām prāvahaṇibhyaḥ
Genitiveprāvahaṇeḥ prāvahaṇyoḥ prāvahaṇīnām
Locativeprāvahaṇau prāvahaṇyoḥ prāvahaṇiṣu

Compound prāvahaṇi -

Adverb -prāvahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria