Declension table of ?prāvāsika

Deva

NeuterSingularDualPlural
Nominativeprāvāsikam prāvāsike prāvāsikāni
Vocativeprāvāsika prāvāsike prāvāsikāni
Accusativeprāvāsikam prāvāsike prāvāsikāni
Instrumentalprāvāsikena prāvāsikābhyām prāvāsikaiḥ
Dativeprāvāsikāya prāvāsikābhyām prāvāsikebhyaḥ
Ablativeprāvāsikāt prāvāsikābhyām prāvāsikebhyaḥ
Genitiveprāvāsikasya prāvāsikayoḥ prāvāsikānām
Locativeprāvāsike prāvāsikayoḥ prāvāsikeṣu

Compound prāvāsika -

Adverb -prāvāsikam -prāvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria