Declension table of ?prāvāsika

Deva

MasculineSingularDualPlural
Nominativeprāvāsikaḥ prāvāsikau prāvāsikāḥ
Vocativeprāvāsika prāvāsikau prāvāsikāḥ
Accusativeprāvāsikam prāvāsikau prāvāsikān
Instrumentalprāvāsikena prāvāsikābhyām prāvāsikaiḥ prāvāsikebhiḥ
Dativeprāvāsikāya prāvāsikābhyām prāvāsikebhyaḥ
Ablativeprāvāsikāt prāvāsikābhyām prāvāsikebhyaḥ
Genitiveprāvāsikasya prāvāsikayoḥ prāvāsikānām
Locativeprāvāsike prāvāsikayoḥ prāvāsikeṣu

Compound prāvāsika -

Adverb -prāvāsikam -prāvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria