Declension table of ?prāvāsa

Deva

NeuterSingularDualPlural
Nominativeprāvāsam prāvāse prāvāsāni
Vocativeprāvāsa prāvāse prāvāsāni
Accusativeprāvāsam prāvāse prāvāsāni
Instrumentalprāvāsena prāvāsābhyām prāvāsaiḥ
Dativeprāvāsāya prāvāsābhyām prāvāsebhyaḥ
Ablativeprāvāsāt prāvāsābhyām prāvāsebhyaḥ
Genitiveprāvāsasya prāvāsayoḥ prāvāsānām
Locativeprāvāse prāvāsayoḥ prāvāseṣu

Compound prāvāsa -

Adverb -prāvāsam -prāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria