Declension table of ?prāvāsa

Deva

MasculineSingularDualPlural
Nominativeprāvāsaḥ prāvāsau prāvāsāḥ
Vocativeprāvāsa prāvāsau prāvāsāḥ
Accusativeprāvāsam prāvāsau prāvāsān
Instrumentalprāvāsena prāvāsābhyām prāvāsaiḥ prāvāsebhiḥ
Dativeprāvāsāya prāvāsābhyām prāvāsebhyaḥ
Ablativeprāvāsāt prāvāsābhyām prāvāsebhyaḥ
Genitiveprāvāsasya prāvāsayoḥ prāvāsānām
Locativeprāvāse prāvāsayoḥ prāvāseṣu

Compound prāvāsa -

Adverb -prāvāsam -prāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria