Declension table of ?prāvārikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāvārikaḥ | prāvārikau | prāvārikāḥ |
Vocative | prāvārika | prāvārikau | prāvārikāḥ |
Accusative | prāvārikam | prāvārikau | prāvārikān |
Instrumental | prāvārikeṇa | prāvārikābhyām | prāvārikaiḥ |
Dative | prāvārikāya | prāvārikābhyām | prāvārikebhyaḥ |
Ablative | prāvārikāt | prāvārikābhyām | prāvārikebhyaḥ |
Genitive | prāvārikasya | prāvārikayoḥ | prāvārikāṇām |
Locative | prāvārike | prāvārikayoḥ | prāvārikeṣu |