Declension table of ?prāvārakīṭa

Deva

MasculineSingularDualPlural
Nominativeprāvārakīṭaḥ prāvārakīṭau prāvārakīṭāḥ
Vocativeprāvārakīṭa prāvārakīṭau prāvārakīṭāḥ
Accusativeprāvārakīṭam prāvārakīṭau prāvārakīṭān
Instrumentalprāvārakīṭena prāvārakīṭābhyām prāvārakīṭaiḥ
Dativeprāvārakīṭāya prāvārakīṭābhyām prāvārakīṭebhyaḥ
Ablativeprāvārakīṭāt prāvārakīṭābhyām prāvārakīṭebhyaḥ
Genitiveprāvārakīṭasya prāvārakīṭayoḥ prāvārakīṭānām
Locativeprāvārakīṭe prāvārakīṭayoḥ prāvārakīṭeṣu

Compound prāvārakīṭa -

Adverb -prāvārakīṭam -prāvārakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria