Declension table of ?prāvārakarṇa

Deva

MasculineSingularDualPlural
Nominativeprāvārakarṇaḥ prāvārakarṇau prāvārakarṇāḥ
Vocativeprāvārakarṇa prāvārakarṇau prāvārakarṇāḥ
Accusativeprāvārakarṇam prāvārakarṇau prāvārakarṇān
Instrumentalprāvārakarṇena prāvārakarṇābhyām prāvārakarṇaiḥ prāvārakarṇebhiḥ
Dativeprāvārakarṇāya prāvārakarṇābhyām prāvārakarṇebhyaḥ
Ablativeprāvārakarṇāt prāvārakarṇābhyām prāvārakarṇebhyaḥ
Genitiveprāvārakarṇasya prāvārakarṇayoḥ prāvārakarṇānām
Locativeprāvārakarṇe prāvārakarṇayoḥ prāvārakarṇeṣu

Compound prāvārakarṇa -

Adverb -prāvārakarṇam -prāvārakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria