Declension table of ?prāvālika

Deva

MasculineSingularDualPlural
Nominativeprāvālikaḥ prāvālikau prāvālikāḥ
Vocativeprāvālika prāvālikau prāvālikāḥ
Accusativeprāvālikam prāvālikau prāvālikān
Instrumentalprāvālikena prāvālikābhyām prāvālikaiḥ prāvālikebhiḥ
Dativeprāvālikāya prāvālikābhyām prāvālikebhyaḥ
Ablativeprāvālikāt prāvālikābhyām prāvālikebhyaḥ
Genitiveprāvālikasya prāvālikayoḥ prāvālikānām
Locativeprāvālike prāvālikayoḥ prāvālikeṣu

Compound prāvālika -

Adverb -prāvālikam -prāvālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria