Declension table of ?prāvāhaṇeyaka

Deva

MasculineSingularDualPlural
Nominativeprāvāhaṇeyakaḥ prāvāhaṇeyakau prāvāhaṇeyakāḥ
Vocativeprāvāhaṇeyaka prāvāhaṇeyakau prāvāhaṇeyakāḥ
Accusativeprāvāhaṇeyakam prāvāhaṇeyakau prāvāhaṇeyakān
Instrumentalprāvāhaṇeyakena prāvāhaṇeyakābhyām prāvāhaṇeyakaiḥ prāvāhaṇeyakebhiḥ
Dativeprāvāhaṇeyakāya prāvāhaṇeyakābhyām prāvāhaṇeyakebhyaḥ
Ablativeprāvāhaṇeyakāt prāvāhaṇeyakābhyām prāvāhaṇeyakebhyaḥ
Genitiveprāvāhaṇeyakasya prāvāhaṇeyakayoḥ prāvāhaṇeyakānām
Locativeprāvāhaṇeyake prāvāhaṇeyakayoḥ prāvāhaṇeyakeṣu

Compound prāvāhaṇeyaka -

Adverb -prāvāhaṇeyakam -prāvāhaṇeyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria