Declension table of ?prāvāduka

Deva

MasculineSingularDualPlural
Nominativeprāvādukaḥ prāvādukau prāvādukāḥ
Vocativeprāvāduka prāvādukau prāvādukāḥ
Accusativeprāvādukam prāvādukau prāvādukān
Instrumentalprāvādukena prāvādukābhyām prāvādukaiḥ prāvādukebhiḥ
Dativeprāvādukāya prāvādukābhyām prāvādukebhyaḥ
Ablativeprāvādukāt prāvādukābhyām prāvādukebhyaḥ
Genitiveprāvādukasya prāvādukayoḥ prāvādukānām
Locativeprāvāduke prāvādukayoḥ prāvādukeṣu

Compound prāvāduka -

Adverb -prāvādukam -prāvādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria