Declension table of ?prāvaṭa

Deva

MasculineSingularDualPlural
Nominativeprāvaṭaḥ prāvaṭau prāvaṭāḥ
Vocativeprāvaṭa prāvaṭau prāvaṭāḥ
Accusativeprāvaṭam prāvaṭau prāvaṭān
Instrumentalprāvaṭena prāvaṭābhyām prāvaṭaiḥ prāvaṭebhiḥ
Dativeprāvaṭāya prāvaṭābhyām prāvaṭebhyaḥ
Ablativeprāvaṭāt prāvaṭābhyām prāvaṭebhyaḥ
Genitiveprāvaṭasya prāvaṭayoḥ prāvaṭānām
Locativeprāvaṭe prāvaṭayoḥ prāvaṭeṣu

Compound prāvaṭa -

Adverb -prāvaṭam -prāvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria