Declension table of ?prāvṛttikī

Deva

FeminineSingularDualPlural
Nominativeprāvṛttikī prāvṛttikyau prāvṛttikyaḥ
Vocativeprāvṛttiki prāvṛttikyau prāvṛttikyaḥ
Accusativeprāvṛttikīm prāvṛttikyau prāvṛttikīḥ
Instrumentalprāvṛttikyā prāvṛttikībhyām prāvṛttikībhiḥ
Dativeprāvṛttikyai prāvṛttikībhyām prāvṛttikībhyaḥ
Ablativeprāvṛttikyāḥ prāvṛttikībhyām prāvṛttikībhyaḥ
Genitiveprāvṛttikyāḥ prāvṛttikyoḥ prāvṛttikīnām
Locativeprāvṛttikyām prāvṛttikyoḥ prāvṛttikīṣu

Compound prāvṛttiki - prāvṛttikī -

Adverb -prāvṛttiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria