Declension table of ?prāvṛttika

Deva

NeuterSingularDualPlural
Nominativeprāvṛttikam prāvṛttike prāvṛttikāni
Vocativeprāvṛttika prāvṛttike prāvṛttikāni
Accusativeprāvṛttikam prāvṛttike prāvṛttikāni
Instrumentalprāvṛttikena prāvṛttikābhyām prāvṛttikaiḥ
Dativeprāvṛttikāya prāvṛttikābhyām prāvṛttikebhyaḥ
Ablativeprāvṛttikāt prāvṛttikābhyām prāvṛttikebhyaḥ
Genitiveprāvṛttikasya prāvṛttikayoḥ prāvṛttikānām
Locativeprāvṛttike prāvṛttikayoḥ prāvṛttikeṣu

Compound prāvṛttika -

Adverb -prāvṛttikam -prāvṛttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria