Declension table of ?prāvṛti

Deva

FeminineSingularDualPlural
Nominativeprāvṛtiḥ prāvṛtī prāvṛtayaḥ
Vocativeprāvṛte prāvṛtī prāvṛtayaḥ
Accusativeprāvṛtim prāvṛtī prāvṛtīḥ
Instrumentalprāvṛtyā prāvṛtibhyām prāvṛtibhiḥ
Dativeprāvṛtyai prāvṛtaye prāvṛtibhyām prāvṛtibhyaḥ
Ablativeprāvṛtyāḥ prāvṛteḥ prāvṛtibhyām prāvṛtibhyaḥ
Genitiveprāvṛtyāḥ prāvṛteḥ prāvṛtyoḥ prāvṛtīnām
Locativeprāvṛtyām prāvṛtau prāvṛtyoḥ prāvṛtiṣu

Compound prāvṛti -

Adverb -prāvṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria