Declension table of ?prāvṛta

Deva

NeuterSingularDualPlural
Nominativeprāvṛtam prāvṛte prāvṛtāni
Vocativeprāvṛta prāvṛte prāvṛtāni
Accusativeprāvṛtam prāvṛte prāvṛtāni
Instrumentalprāvṛtena prāvṛtābhyām prāvṛtaiḥ
Dativeprāvṛtāya prāvṛtābhyām prāvṛtebhyaḥ
Ablativeprāvṛtāt prāvṛtābhyām prāvṛtebhyaḥ
Genitiveprāvṛtasya prāvṛtayoḥ prāvṛtānām
Locativeprāvṛte prāvṛtayoḥ prāvṛteṣu

Compound prāvṛta -

Adverb -prāvṛtam -prāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria