Declension table of ?prāvṛṭkālavahā

Deva

FeminineSingularDualPlural
Nominativeprāvṛṭkālavahā prāvṛṭkālavahe prāvṛṭkālavahāḥ
Vocativeprāvṛṭkālavahe prāvṛṭkālavahe prāvṛṭkālavahāḥ
Accusativeprāvṛṭkālavahām prāvṛṭkālavahe prāvṛṭkālavahāḥ
Instrumentalprāvṛṭkālavahayā prāvṛṭkālavahābhyām prāvṛṭkālavahābhiḥ
Dativeprāvṛṭkālavahāyai prāvṛṭkālavahābhyām prāvṛṭkālavahābhyaḥ
Ablativeprāvṛṭkālavahāyāḥ prāvṛṭkālavahābhyām prāvṛṭkālavahābhyaḥ
Genitiveprāvṛṭkālavahāyāḥ prāvṛṭkālavahayoḥ prāvṛṭkālavahānām
Locativeprāvṛṭkālavahāyām prāvṛṭkālavahayoḥ prāvṛṭkālavahāsu

Adverb -prāvṛṭkālavaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria