Declension table of ?prāvṛṭkālavaha

Deva

NeuterSingularDualPlural
Nominativeprāvṛṭkālavaham prāvṛṭkālavahe prāvṛṭkālavahāni
Vocativeprāvṛṭkālavaha prāvṛṭkālavahe prāvṛṭkālavahāni
Accusativeprāvṛṭkālavaham prāvṛṭkālavahe prāvṛṭkālavahāni
Instrumentalprāvṛṭkālavahena prāvṛṭkālavahābhyām prāvṛṭkālavahaiḥ
Dativeprāvṛṭkālavahāya prāvṛṭkālavahābhyām prāvṛṭkālavahebhyaḥ
Ablativeprāvṛṭkālavahāt prāvṛṭkālavahābhyām prāvṛṭkālavahebhyaḥ
Genitiveprāvṛṭkālavahasya prāvṛṭkālavahayoḥ prāvṛṭkālavahānām
Locativeprāvṛṭkālavahe prāvṛṭkālavahayoḥ prāvṛṭkālavaheṣu

Compound prāvṛṭkālavaha -

Adverb -prāvṛṭkālavaham -prāvṛṭkālavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria