Declension table of ?prāvṛṭkālavaha

Deva

MasculineSingularDualPlural
Nominativeprāvṛṭkālavahaḥ prāvṛṭkālavahau prāvṛṭkālavahāḥ
Vocativeprāvṛṭkālavaha prāvṛṭkālavahau prāvṛṭkālavahāḥ
Accusativeprāvṛṭkālavaham prāvṛṭkālavahau prāvṛṭkālavahān
Instrumentalprāvṛṭkālavahena prāvṛṭkālavahābhyām prāvṛṭkālavahaiḥ
Dativeprāvṛṭkālavahāya prāvṛṭkālavahābhyām prāvṛṭkālavahebhyaḥ
Ablativeprāvṛṭkālavahāt prāvṛṭkālavahābhyām prāvṛṭkālavahebhyaḥ
Genitiveprāvṛṭkālavahasya prāvṛṭkālavahayoḥ prāvṛṭkālavahānām
Locativeprāvṛṭkālavahe prāvṛṭkālavahayoḥ prāvṛṭkālavaheṣu

Compound prāvṛṭkālavaha -

Adverb -prāvṛṭkālavaham -prāvṛṭkālavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria