Declension table of ?prāvṛṭkāla

Deva

MasculineSingularDualPlural
Nominativeprāvṛṭkālaḥ prāvṛṭkālau prāvṛṭkālāḥ
Vocativeprāvṛṭkāla prāvṛṭkālau prāvṛṭkālāḥ
Accusativeprāvṛṭkālam prāvṛṭkālau prāvṛṭkālān
Instrumentalprāvṛṭkālena prāvṛṭkālābhyām prāvṛṭkālaiḥ prāvṛṭkālebhiḥ
Dativeprāvṛṭkālāya prāvṛṭkālābhyām prāvṛṭkālebhyaḥ
Ablativeprāvṛṭkālāt prāvṛṭkālābhyām prāvṛṭkālebhyaḥ
Genitiveprāvṛṭkālasya prāvṛṭkālayoḥ prāvṛṭkālānām
Locativeprāvṛṭkāle prāvṛṭkālayoḥ prāvṛṭkāleṣu

Compound prāvṛṭkāla -

Adverb -prāvṛṭkālam -prāvṛṭkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria