Declension table of ?prāvṛṣya

Deva

NeuterSingularDualPlural
Nominativeprāvṛṣyam prāvṛṣye prāvṛṣyāṇi
Vocativeprāvṛṣya prāvṛṣye prāvṛṣyāṇi
Accusativeprāvṛṣyam prāvṛṣye prāvṛṣyāṇi
Instrumentalprāvṛṣyeṇa prāvṛṣyābhyām prāvṛṣyaiḥ
Dativeprāvṛṣyāya prāvṛṣyābhyām prāvṛṣyebhyaḥ
Ablativeprāvṛṣyāt prāvṛṣyābhyām prāvṛṣyebhyaḥ
Genitiveprāvṛṣyasya prāvṛṣyayoḥ prāvṛṣyāṇām
Locativeprāvṛṣye prāvṛṣyayoḥ prāvṛṣyeṣu

Compound prāvṛṣya -

Adverb -prāvṛṣyam -prāvṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria