Declension table of ?prāvṛṣya

Deva

MasculineSingularDualPlural
Nominativeprāvṛṣyaḥ prāvṛṣyau prāvṛṣyāḥ
Vocativeprāvṛṣya prāvṛṣyau prāvṛṣyāḥ
Accusativeprāvṛṣyam prāvṛṣyau prāvṛṣyān
Instrumentalprāvṛṣyeṇa prāvṛṣyābhyām prāvṛṣyaiḥ prāvṛṣyebhiḥ
Dativeprāvṛṣyāya prāvṛṣyābhyām prāvṛṣyebhyaḥ
Ablativeprāvṛṣyāt prāvṛṣyābhyām prāvṛṣyebhyaḥ
Genitiveprāvṛṣyasya prāvṛṣyayoḥ prāvṛṣyāṇām
Locativeprāvṛṣye prāvṛṣyayoḥ prāvṛṣyeṣu

Compound prāvṛṣya -

Adverb -prāvṛṣyam -prāvṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria