Declension table of ?prāvṛṣikā

Deva

FeminineSingularDualPlural
Nominativeprāvṛṣikā prāvṛṣike prāvṛṣikāḥ
Vocativeprāvṛṣike prāvṛṣike prāvṛṣikāḥ
Accusativeprāvṛṣikām prāvṛṣike prāvṛṣikāḥ
Instrumentalprāvṛṣikayā prāvṛṣikābhyām prāvṛṣikābhiḥ
Dativeprāvṛṣikāyai prāvṛṣikābhyām prāvṛṣikābhyaḥ
Ablativeprāvṛṣikāyāḥ prāvṛṣikābhyām prāvṛṣikābhyaḥ
Genitiveprāvṛṣikāyāḥ prāvṛṣikayoḥ prāvṛṣikāṇām
Locativeprāvṛṣikāyām prāvṛṣikayoḥ prāvṛṣikāsu

Adverb -prāvṛṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria