Declension table of ?prāvṛṣika

Deva

NeuterSingularDualPlural
Nominativeprāvṛṣikam prāvṛṣike prāvṛṣikāṇi
Vocativeprāvṛṣika prāvṛṣike prāvṛṣikāṇi
Accusativeprāvṛṣikam prāvṛṣike prāvṛṣikāṇi
Instrumentalprāvṛṣikeṇa prāvṛṣikābhyām prāvṛṣikaiḥ
Dativeprāvṛṣikāya prāvṛṣikābhyām prāvṛṣikebhyaḥ
Ablativeprāvṛṣikāt prāvṛṣikābhyām prāvṛṣikebhyaḥ
Genitiveprāvṛṣikasya prāvṛṣikayoḥ prāvṛṣikāṇām
Locativeprāvṛṣike prāvṛṣikayoḥ prāvṛṣikeṣu

Compound prāvṛṣika -

Adverb -prāvṛṣikam -prāvṛṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria