Declension table of ?prāvṛṣika

Deva

MasculineSingularDualPlural
Nominativeprāvṛṣikaḥ prāvṛṣikau prāvṛṣikāḥ
Vocativeprāvṛṣika prāvṛṣikau prāvṛṣikāḥ
Accusativeprāvṛṣikam prāvṛṣikau prāvṛṣikān
Instrumentalprāvṛṣikeṇa prāvṛṣikābhyām prāvṛṣikaiḥ prāvṛṣikebhiḥ
Dativeprāvṛṣikāya prāvṛṣikābhyām prāvṛṣikebhyaḥ
Ablativeprāvṛṣikāt prāvṛṣikābhyām prāvṛṣikebhyaḥ
Genitiveprāvṛṣikasya prāvṛṣikayoḥ prāvṛṣikāṇām
Locativeprāvṛṣike prāvṛṣikayoḥ prāvṛṣikeṣu

Compound prāvṛṣika -

Adverb -prāvṛṣikam -prāvṛṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria