Declension table of ?prāvṛṣija

Deva

NeuterSingularDualPlural
Nominativeprāvṛṣijam prāvṛṣije prāvṛṣijāni
Vocativeprāvṛṣija prāvṛṣije prāvṛṣijāni
Accusativeprāvṛṣijam prāvṛṣije prāvṛṣijāni
Instrumentalprāvṛṣijena prāvṛṣijābhyām prāvṛṣijaiḥ
Dativeprāvṛṣijāya prāvṛṣijābhyām prāvṛṣijebhyaḥ
Ablativeprāvṛṣijāt prāvṛṣijābhyām prāvṛṣijebhyaḥ
Genitiveprāvṛṣijasya prāvṛṣijayoḥ prāvṛṣijānām
Locativeprāvṛṣije prāvṛṣijayoḥ prāvṛṣijeṣu

Compound prāvṛṣija -

Adverb -prāvṛṣijam -prāvṛṣijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria