Declension table of ?prāvṛṣīṇā

Deva

FeminineSingularDualPlural
Nominativeprāvṛṣīṇā prāvṛṣīṇe prāvṛṣīṇāḥ
Vocativeprāvṛṣīṇe prāvṛṣīṇe prāvṛṣīṇāḥ
Accusativeprāvṛṣīṇām prāvṛṣīṇe prāvṛṣīṇāḥ
Instrumentalprāvṛṣīṇayā prāvṛṣīṇābhyām prāvṛṣīṇābhiḥ
Dativeprāvṛṣīṇāyai prāvṛṣīṇābhyām prāvṛṣīṇābhyaḥ
Ablativeprāvṛṣīṇāyāḥ prāvṛṣīṇābhyām prāvṛṣīṇābhyaḥ
Genitiveprāvṛṣīṇāyāḥ prāvṛṣīṇayoḥ prāvṛṣīṇānām
Locativeprāvṛṣīṇāyām prāvṛṣīṇayoḥ prāvṛṣīṇāsu

Adverb -prāvṛṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria