Declension table of ?prāvṛṣīṇa

Deva

NeuterSingularDualPlural
Nominativeprāvṛṣīṇam prāvṛṣīṇe prāvṛṣīṇāni
Vocativeprāvṛṣīṇa prāvṛṣīṇe prāvṛṣīṇāni
Accusativeprāvṛṣīṇam prāvṛṣīṇe prāvṛṣīṇāni
Instrumentalprāvṛṣīṇena prāvṛṣīṇābhyām prāvṛṣīṇaiḥ
Dativeprāvṛṣīṇāya prāvṛṣīṇābhyām prāvṛṣīṇebhyaḥ
Ablativeprāvṛṣīṇāt prāvṛṣīṇābhyām prāvṛṣīṇebhyaḥ
Genitiveprāvṛṣīṇasya prāvṛṣīṇayoḥ prāvṛṣīṇānām
Locativeprāvṛṣīṇe prāvṛṣīṇayoḥ prāvṛṣīṇeṣu

Compound prāvṛṣīṇa -

Adverb -prāvṛṣīṇam -prāvṛṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria