Declension table of ?prāvṛṣīṇa

Deva

MasculineSingularDualPlural
Nominativeprāvṛṣīṇaḥ prāvṛṣīṇau prāvṛṣīṇāḥ
Vocativeprāvṛṣīṇa prāvṛṣīṇau prāvṛṣīṇāḥ
Accusativeprāvṛṣīṇam prāvṛṣīṇau prāvṛṣīṇān
Instrumentalprāvṛṣīṇena prāvṛṣīṇābhyām prāvṛṣīṇaiḥ prāvṛṣīṇebhiḥ
Dativeprāvṛṣīṇāya prāvṛṣīṇābhyām prāvṛṣīṇebhyaḥ
Ablativeprāvṛṣīṇāt prāvṛṣīṇābhyām prāvṛṣīṇebhyaḥ
Genitiveprāvṛṣīṇasya prāvṛṣīṇayoḥ prāvṛṣīṇānām
Locativeprāvṛṣīṇe prāvṛṣīṇayoḥ prāvṛṣīṇeṣu

Compound prāvṛṣīṇa -

Adverb -prāvṛṣīṇam -prāvṛṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria