Declension table of ?prāvṛṣeyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāvṛṣeyaḥ | prāvṛṣeyau | prāvṛṣeyāḥ |
Vocative | prāvṛṣeya | prāvṛṣeyau | prāvṛṣeyāḥ |
Accusative | prāvṛṣeyam | prāvṛṣeyau | prāvṛṣeyān |
Instrumental | prāvṛṣeyeṇa | prāvṛṣeyābhyām | prāvṛṣeyaiḥ |
Dative | prāvṛṣeyāya | prāvṛṣeyābhyām | prāvṛṣeyebhyaḥ |
Ablative | prāvṛṣeyāt | prāvṛṣeyābhyām | prāvṛṣeyebhyaḥ |
Genitive | prāvṛṣeyasya | prāvṛṣeyayoḥ | prāvṛṣeyāṇām |
Locative | prāvṛṣeye | prāvṛṣeyayoḥ | prāvṛṣeyeṣu |