Declension table of ?prāvṛṣeṇyā

Deva

FeminineSingularDualPlural
Nominativeprāvṛṣeṇyā prāvṛṣeṇye prāvṛṣeṇyāḥ
Vocativeprāvṛṣeṇye prāvṛṣeṇye prāvṛṣeṇyāḥ
Accusativeprāvṛṣeṇyām prāvṛṣeṇye prāvṛṣeṇyāḥ
Instrumentalprāvṛṣeṇyayā prāvṛṣeṇyābhyām prāvṛṣeṇyābhiḥ
Dativeprāvṛṣeṇyāyai prāvṛṣeṇyābhyām prāvṛṣeṇyābhyaḥ
Ablativeprāvṛṣeṇyāyāḥ prāvṛṣeṇyābhyām prāvṛṣeṇyābhyaḥ
Genitiveprāvṛṣeṇyāyāḥ prāvṛṣeṇyayoḥ prāvṛṣeṇyānām
Locativeprāvṛṣeṇyāyām prāvṛṣeṇyayoḥ prāvṛṣeṇyāsu

Adverb -prāvṛṣeṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria