Declension table of ?prāvṛṣeṇya

Deva

NeuterSingularDualPlural
Nominativeprāvṛṣeṇyam prāvṛṣeṇye prāvṛṣeṇyāni
Vocativeprāvṛṣeṇya prāvṛṣeṇye prāvṛṣeṇyāni
Accusativeprāvṛṣeṇyam prāvṛṣeṇye prāvṛṣeṇyāni
Instrumentalprāvṛṣeṇyena prāvṛṣeṇyābhyām prāvṛṣeṇyaiḥ
Dativeprāvṛṣeṇyāya prāvṛṣeṇyābhyām prāvṛṣeṇyebhyaḥ
Ablativeprāvṛṣeṇyāt prāvṛṣeṇyābhyām prāvṛṣeṇyebhyaḥ
Genitiveprāvṛṣeṇyasya prāvṛṣeṇyayoḥ prāvṛṣeṇyānām
Locativeprāvṛṣeṇye prāvṛṣeṇyayoḥ prāvṛṣeṇyeṣu

Compound prāvṛṣeṇya -

Adverb -prāvṛṣeṇyam -prāvṛṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria