Declension table of ?prāvṛṣeṇya

Deva

MasculineSingularDualPlural
Nominativeprāvṛṣeṇyaḥ prāvṛṣeṇyau prāvṛṣeṇyāḥ
Vocativeprāvṛṣeṇya prāvṛṣeṇyau prāvṛṣeṇyāḥ
Accusativeprāvṛṣeṇyam prāvṛṣeṇyau prāvṛṣeṇyān
Instrumentalprāvṛṣeṇyena prāvṛṣeṇyābhyām prāvṛṣeṇyaiḥ
Dativeprāvṛṣeṇyāya prāvṛṣeṇyābhyām prāvṛṣeṇyebhyaḥ
Ablativeprāvṛṣeṇyāt prāvṛṣeṇyābhyām prāvṛṣeṇyebhyaḥ
Genitiveprāvṛṣeṇyasya prāvṛṣeṇyayoḥ prāvṛṣeṇyānām
Locativeprāvṛṣeṇye prāvṛṣeṇyayoḥ prāvṛṣeṇyeṣu

Compound prāvṛṣeṇya -

Adverb -prāvṛṣeṇyam -prāvṛṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria