Declension table of ?prāvṛṣā

Deva

FeminineSingularDualPlural
Nominativeprāvṛṣā prāvṛṣe prāvṛṣāḥ
Vocativeprāvṛṣe prāvṛṣe prāvṛṣāḥ
Accusativeprāvṛṣām prāvṛṣe prāvṛṣāḥ
Instrumentalprāvṛṣayā prāvṛṣābhyām prāvṛṣābhiḥ
Dativeprāvṛṣāyai prāvṛṣābhyām prāvṛṣābhyaḥ
Ablativeprāvṛṣāyāḥ prāvṛṣābhyām prāvṛṣābhyaḥ
Genitiveprāvṛṣāyāḥ prāvṛṣayoḥ prāvṛṣāṇām
Locativeprāvṛṣāyām prāvṛṣayoḥ prāvṛṣāsu

Adverb -prāvṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria