Declension table of ?prāvṛṣa

Deva

MasculineSingularDualPlural
Nominativeprāvṛṣaḥ prāvṛṣau prāvṛṣāḥ
Vocativeprāvṛṣa prāvṛṣau prāvṛṣāḥ
Accusativeprāvṛṣam prāvṛṣau prāvṛṣān
Instrumentalprāvṛṣeṇa prāvṛṣābhyām prāvṛṣaiḥ prāvṛṣebhiḥ
Dativeprāvṛṣāya prāvṛṣābhyām prāvṛṣebhyaḥ
Ablativeprāvṛṣāt prāvṛṣābhyām prāvṛṣebhyaḥ
Genitiveprāvṛṣasya prāvṛṣayoḥ prāvṛṣāṇām
Locativeprāvṛṣe prāvṛṣayoḥ prāvṛṣeṣu

Compound prāvṛṣa -

Adverb -prāvṛṣam -prāvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria