Declension table of ?prāvṛṇmayī

Deva

FeminineSingularDualPlural
Nominativeprāvṛṇmayī prāvṛṇmayyau prāvṛṇmayyaḥ
Vocativeprāvṛṇmayi prāvṛṇmayyau prāvṛṇmayyaḥ
Accusativeprāvṛṇmayīm prāvṛṇmayyau prāvṛṇmayīḥ
Instrumentalprāvṛṇmayyā prāvṛṇmayībhyām prāvṛṇmayībhiḥ
Dativeprāvṛṇmayyai prāvṛṇmayībhyām prāvṛṇmayībhyaḥ
Ablativeprāvṛṇmayyāḥ prāvṛṇmayībhyām prāvṛṇmayībhyaḥ
Genitiveprāvṛṇmayyāḥ prāvṛṇmayyoḥ prāvṛṇmayīnām
Locativeprāvṛṇmayyām prāvṛṇmayyoḥ prāvṛṇmayīṣu

Compound prāvṛṇmayi - prāvṛṇmayī -

Adverb -prāvṛṇmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria