Declension table of ?prāvṛṇmaya

Deva

MasculineSingularDualPlural
Nominativeprāvṛṇmayaḥ prāvṛṇmayau prāvṛṇmayāḥ
Vocativeprāvṛṇmaya prāvṛṇmayau prāvṛṇmayāḥ
Accusativeprāvṛṇmayam prāvṛṇmayau prāvṛṇmayān
Instrumentalprāvṛṇmayena prāvṛṇmayābhyām prāvṛṇmayaiḥ prāvṛṇmayebhiḥ
Dativeprāvṛṇmayāya prāvṛṇmayābhyām prāvṛṇmayebhyaḥ
Ablativeprāvṛṇmayāt prāvṛṇmayābhyām prāvṛṇmayebhyaḥ
Genitiveprāvṛṇmayasya prāvṛṇmayayoḥ prāvṛṇmayānām
Locativeprāvṛṇmaye prāvṛṇmayayoḥ prāvṛṇmayeṣu

Compound prāvṛṇmaya -

Adverb -prāvṛṇmayam -prāvṛṇmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria