Declension table of ?prāvṛḍatyaya

Deva

MasculineSingularDualPlural
Nominativeprāvṛḍatyayaḥ prāvṛḍatyayau prāvṛḍatyayāḥ
Vocativeprāvṛḍatyaya prāvṛḍatyayau prāvṛḍatyayāḥ
Accusativeprāvṛḍatyayam prāvṛḍatyayau prāvṛḍatyayān
Instrumentalprāvṛḍatyayena prāvṛḍatyayābhyām prāvṛḍatyayaiḥ prāvṛḍatyayebhiḥ
Dativeprāvṛḍatyayāya prāvṛḍatyayābhyām prāvṛḍatyayebhyaḥ
Ablativeprāvṛḍatyayāt prāvṛḍatyayābhyām prāvṛḍatyayebhyaḥ
Genitiveprāvṛḍatyayasya prāvṛḍatyayayoḥ prāvṛḍatyayānām
Locativeprāvṛḍatyaye prāvṛḍatyayayoḥ prāvṛḍatyayeṣu

Compound prāvṛḍatyaya -

Adverb -prāvṛḍatyayam -prāvṛḍatyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria