Declension table of ?prātyakṣika

Deva

NeuterSingularDualPlural
Nominativeprātyakṣikam prātyakṣike prātyakṣikāṇi
Vocativeprātyakṣika prātyakṣike prātyakṣikāṇi
Accusativeprātyakṣikam prātyakṣike prātyakṣikāṇi
Instrumentalprātyakṣikeṇa prātyakṣikābhyām prātyakṣikaiḥ
Dativeprātyakṣikāya prātyakṣikābhyām prātyakṣikebhyaḥ
Ablativeprātyakṣikāt prātyakṣikābhyām prātyakṣikebhyaḥ
Genitiveprātyakṣikasya prātyakṣikayoḥ prātyakṣikāṇām
Locativeprātyakṣike prātyakṣikayoḥ prātyakṣikeṣu

Compound prātyakṣika -

Adverb -prātyakṣikam -prātyakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria