Declension table of ?prātyakṣa

Deva

MasculineSingularDualPlural
Nominativeprātyakṣaḥ prātyakṣau prātyakṣāḥ
Vocativeprātyakṣa prātyakṣau prātyakṣāḥ
Accusativeprātyakṣam prātyakṣau prātyakṣān
Instrumentalprātyakṣeṇa prātyakṣābhyām prātyakṣaiḥ prātyakṣebhiḥ
Dativeprātyakṣāya prātyakṣābhyām prātyakṣebhyaḥ
Ablativeprātyakṣāt prātyakṣābhyām prātyakṣebhyaḥ
Genitiveprātyakṣasya prātyakṣayoḥ prātyakṣāṇām
Locativeprātyakṣe prātyakṣayoḥ prātyakṣeṣu

Compound prātyakṣa -

Adverb -prātyakṣam -prātyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria