Declension table of prātiśākhyakṛt

Deva

MasculineSingularDualPlural
Nominativeprātiśākhyakṛt prātiśākhyakṛtau prātiśākhyakṛtaḥ
Vocativeprātiśākhyakṛt prātiśākhyakṛtau prātiśākhyakṛtaḥ
Accusativeprātiśākhyakṛtam prātiśākhyakṛtau prātiśākhyakṛtaḥ
Instrumentalprātiśākhyakṛtā prātiśākhyakṛdbhyām prātiśākhyakṛdbhiḥ
Dativeprātiśākhyakṛte prātiśākhyakṛdbhyām prātiśākhyakṛdbhyaḥ
Ablativeprātiśākhyakṛtaḥ prātiśākhyakṛdbhyām prātiśākhyakṛdbhyaḥ
Genitiveprātiśākhyakṛtaḥ prātiśākhyakṛtoḥ prātiśākhyakṛtām
Locativeprātiśākhyakṛti prātiśākhyakṛtoḥ prātiśākhyakṛtsu

Compound prātiśākhyakṛt -

Adverb -prātiśākhyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria