Declension table of ?prātiśākhyabhāṣya

Deva

NeuterSingularDualPlural
Nominativeprātiśākhyabhāṣyam prātiśākhyabhāṣye prātiśākhyabhāṣyāṇi
Vocativeprātiśākhyabhāṣya prātiśākhyabhāṣye prātiśākhyabhāṣyāṇi
Accusativeprātiśākhyabhāṣyam prātiśākhyabhāṣye prātiśākhyabhāṣyāṇi
Instrumentalprātiśākhyabhāṣyeṇa prātiśākhyabhāṣyābhyām prātiśākhyabhāṣyaiḥ
Dativeprātiśākhyabhāṣyāya prātiśākhyabhāṣyābhyām prātiśākhyabhāṣyebhyaḥ
Ablativeprātiśākhyabhāṣyāt prātiśākhyabhāṣyābhyām prātiśākhyabhāṣyebhyaḥ
Genitiveprātiśākhyabhāṣyasya prātiśākhyabhāṣyayoḥ prātiśākhyabhāṣyāṇām
Locativeprātiśākhyabhāṣye prātiśākhyabhāṣyayoḥ prātiśākhyabhāṣyeṣu

Compound prātiśākhyabhāṣya -

Adverb -prātiśākhyabhāṣyam -prātiśākhyabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria