Declension table of ?prātiveśyaka

Deva

MasculineSingularDualPlural
Nominativeprātiveśyakaḥ prātiveśyakau prātiveśyakāḥ
Vocativeprātiveśyaka prātiveśyakau prātiveśyakāḥ
Accusativeprātiveśyakam prātiveśyakau prātiveśyakān
Instrumentalprātiveśyakena prātiveśyakābhyām prātiveśyakaiḥ prātiveśyakebhiḥ
Dativeprātiveśyakāya prātiveśyakābhyām prātiveśyakebhyaḥ
Ablativeprātiveśyakāt prātiveśyakābhyām prātiveśyakebhyaḥ
Genitiveprātiveśyakasya prātiveśyakayoḥ prātiveśyakānām
Locativeprātiveśyake prātiveśyakayoḥ prātiveśyakeṣu

Compound prātiveśyaka -

Adverb -prātiveśyakam -prātiveśyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria