Declension table of ?prātipauruṣika

Deva

NeuterSingularDualPlural
Nominativeprātipauruṣikam prātipauruṣike prātipauruṣikāṇi
Vocativeprātipauruṣika prātipauruṣike prātipauruṣikāṇi
Accusativeprātipauruṣikam prātipauruṣike prātipauruṣikāṇi
Instrumentalprātipauruṣikeṇa prātipauruṣikābhyām prātipauruṣikaiḥ
Dativeprātipauruṣikāya prātipauruṣikābhyām prātipauruṣikebhyaḥ
Ablativeprātipauruṣikāt prātipauruṣikābhyām prātipauruṣikebhyaḥ
Genitiveprātipauruṣikasya prātipauruṣikayoḥ prātipauruṣikāṇām
Locativeprātipauruṣike prātipauruṣikayoḥ prātipauruṣikeṣu

Compound prātipauruṣika -

Adverb -prātipauruṣikam -prātipauruṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria