Declension table of ?prātipauruṣika

Deva

MasculineSingularDualPlural
Nominativeprātipauruṣikaḥ prātipauruṣikau prātipauruṣikāḥ
Vocativeprātipauruṣika prātipauruṣikau prātipauruṣikāḥ
Accusativeprātipauruṣikam prātipauruṣikau prātipauruṣikān
Instrumentalprātipauruṣikeṇa prātipauruṣikābhyām prātipauruṣikaiḥ prātipauruṣikebhiḥ
Dativeprātipauruṣikāya prātipauruṣikābhyām prātipauruṣikebhyaḥ
Ablativeprātipauruṣikāt prātipauruṣikābhyām prātipauruṣikebhyaḥ
Genitiveprātipauruṣikasya prātipauruṣikayoḥ prātipauruṣikāṇām
Locativeprātipauruṣike prātipauruṣikayoḥ prātipauruṣikeṣu

Compound prātipauruṣika -

Adverb -prātipauruṣikam -prātipauruṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria