Declension table of ?prātilambhika

Deva

NeuterSingularDualPlural
Nominativeprātilambhikam prātilambhike prātilambhikāni
Vocativeprātilambhika prātilambhike prātilambhikāni
Accusativeprātilambhikam prātilambhike prātilambhikāni
Instrumentalprātilambhikena prātilambhikābhyām prātilambhikaiḥ
Dativeprātilambhikāya prātilambhikābhyām prātilambhikebhyaḥ
Ablativeprātilambhikāt prātilambhikābhyām prātilambhikebhyaḥ
Genitiveprātilambhikasya prātilambhikayoḥ prātilambhikānām
Locativeprātilambhike prātilambhikayoḥ prātilambhikeṣu

Compound prātilambhika -

Adverb -prātilambhikam -prātilambhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria